Original

शोषणं सागरस्येव पर्वतस्येव चालनम् ।नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ १३ ॥

Segmented

शोषणम् सागरस्य इव पर्वतस्य इव चालनम् नभसः पतनम् च एव शैत्यम् अग्नेस् तथा एव च

Analysis

Word Lemma Parse
शोषणम् शोषण pos=n,g=n,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
चालनम् चालन pos=n,g=n,c=1,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
पतनम् पतन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शैत्यम् शैत्य pos=n,g=n,c=1,n=s
अग्नेस् अग्नि pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i