Original

हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् ।निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ ११ ॥

Segmented

हतम् पञ्च-शतम् तेषाम् सहस्रम् बाहु-शालिनाम् निधनम् समनुप्राप्तम् समासाद्य इतरेतरम्

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=n,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
बाहु बाहु pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
निधनम् निधन pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
समासाद्य समासादय् pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s