Original

वैशंपायन उवाच ।प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः ।ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥ १ ॥

Segmented

वैशंपायन उवाच प्रविशन्न् अर्जुनो राजन्न् आश्रमम् सत्य-वादिनः ददर्श आसीनम् एकान्ते मुनिम् सत्यवती-सुतम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
एकान्ते एकान्त pos=n,g=m,c=7,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s