Original

तान्दीनमनसः सर्वान्निभृतान्गतचेतसः ।उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥ ९ ॥

Segmented

तान् दीन-मनसः सर्वान् निभृतान् गत-चेतसः उवाच इदम् वचः पार्थः स्वयम् दीनतरः तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दीन दीन pos=a,comp=y
मनसः मनस् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निभृतान् निभृत pos=a,g=m,c=2,n=p
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
दीनतरः दीनतर pos=a,g=m,c=1,n=s
तदा तदा pos=i