Original

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥ ८ ॥

Segmented

तम् आसन-गतम् तत्र सर्वाः प्रकृतयः तथा ब्राह्मणा नैगमाः च एव परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसन आसन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
तथा तथा pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नैगमाः नैगम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit