Original

स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः ।कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥ ७४ ॥

Segmented

स तत् कृत्वा प्राप्त-कालम् बाष्पेण अपिहितः ऽर्जुनः कृष्णद्वैपायनम् राजन् ददर्श आसीनम् आश्रमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
अपिहितः अपिधा pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आश्रमे आश्रम pos=n,g=m,c=7,n=s