Original

द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः ।यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ ७३ ॥

Segmented

द्वारका-वासिनः ये तु पुरुषाः पार्थम् अन्वयुः यथार्हम् संविभज्य एनान् वज्रे पर्यददत् जयः

Analysis

Word Lemma Parse
द्वारका द्वारका pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
संविभज्य संविभज् pos=vi
एनान् एनद् pos=n,g=m,c=2,n=p
वज्रे वज्र pos=n,g=m,c=7,n=s
पर्यददत् परिदा pos=v,p=3,n=s,l=lun
जयः जय pos=n,g=m,c=1,n=s