Original

सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः ।वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ ७२ ॥

Segmented

सत्यभामा तथा एव अन्याः देव्यः कृष्णस्य संमताः वनम् प्रविविशू राजन् तापस्ये कृत-निश्चय

Analysis

Word Lemma Parse
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
देव्यः देवी pos=n,g=f,c=1,n=p
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
संमताः सम्मन् pos=va,g=f,c=1,n=p,f=part
वनम् वन pos=n,g=n,c=2,n=s
प्रविविशू प्रविश् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
तापस्ये तापस्य pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
निश्चय निश्चय pos=n,g=f,c=1,n=p