Original

रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि ।देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥ ७१ ॥

Segmented

रुक्मिणी तु अथ गान्धारी शैब्या हैमवती इति अपि देवी जाम्बवती च एव विविशुः जातवेदसम्

Analysis

Word Lemma Parse
रुक्मिणी रुक्मिणी pos=n,g=f,c=1,n=s
तु तु pos=i
अथ अथ pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
शैब्या शैब्या pos=n,g=f,c=1,n=s
हैमवती हैमवती pos=n,g=f,c=1,n=s
इति इति pos=i
अपि अपि pos=i
देवी देवी pos=n,g=f,c=1,n=s
जाम्बवती जाम्बवती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
विविशुः विश् pos=v,p=3,n=p,l=lit
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s