Original

इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा ।वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ ७० ॥

Segmented

इन्द्रप्रस्थे ददौ राज्यम् वज्राय पर-वीर-हा वज्रेण अक्रूर-दाराः तु वार्यमाणाः प्रवव्रजुः

Analysis

Word Lemma Parse
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
वज्राय वज्र pos=n,g=m,c=4,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
अक्रूर अक्रूर pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
तु तु pos=i
वार्यमाणाः वारय् pos=va,g=m,c=1,n=p,f=part
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit