Original

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥ ७ ॥

Segmented

इति एवम् उक्त्वा वचनम् सुधर्माम् यादवीम् सभाम् प्रविवेश अर्जुनः शूरः शोचमानो महा-रथान्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
सुधर्माम् सुधर्मा pos=n,g=f,c=2,n=s
यादवीम् यादवी pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शोचमानो शुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p