Original

यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् ।न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ ६९ ॥

Segmented

यौयुधानिम् सरस्वत्याम् पुत्रम् सात्यकिनः प्रियम् न्यवेशयत धर्म-आत्मा वृद्ध-बाल-पुरस्कृतम्

Analysis

Word Lemma Parse
यौयुधानिम् यौयुधानि pos=n,g=m,c=2,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सात्यकिनः सात्यकि pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
न्यवेशयत निवेशय् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part