Original

ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ ६८ ॥

Segmented

ततो वृद्धान् च बालान् च स्त्रियः च आदाय पाण्डवः वीरैः विहीनान् सर्वान् तान् शक्रप्रस्थे न्यवेशयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
बालान् बाल pos=a,g=m,c=2,n=p
pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
विहीनान् विहा pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शक्रप्रस्थे शक्रप्रस्थ pos=n,g=n,c=7,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan