Original

हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् ।भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ ६७ ॥

Segmented

हार्दिक्य-तनयम् पार्थो नगरम् भोज-राज-कलत्रम् च हृत-शेषम् नर-उत्तमः

Analysis

Word Lemma Parse
हार्दिक्य हार्दिक्य pos=n,comp=y
तनयम् तनय pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
भोज भोज pos=n,comp=y
राज राजन् pos=n,comp=y
कलत्रम् कलत्र pos=n,g=n,c=2,n=s
pos=i
हृत हृ pos=va,comp=y,f=part
शेषम् शेष pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s