Original

एवं कलत्रमानीय वृष्णीनां हृतशेषितम् ।न्यवेशयत कौरव्यस्तत्र तत्र धनंजयः ॥ ६६ ॥

Segmented

एवम् कलत्रम् आनीय वृष्णीनाम् हृत-शेषितम् न्यवेशयत कौरव्यः तत्र तत्र धनंजयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कलत्रम् कलत्र pos=n,g=n,c=2,n=s
आनीय आनी pos=vi
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
हृत हृ pos=va,comp=y,f=part
शेषितम् शेषय् pos=va,g=n,c=2,n=s,f=part
न्यवेशयत निवेशय् pos=v,p=3,n=s,l=lan
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s