Original

बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् ।न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥ ६४ ॥

Segmented

बभूव विमनाः पार्थो दैवम् इति अनुचिन्तयन् न्यवर्तत ततो राजन् न इदम् अस्ति इति च अब्रवीत्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
विमनाः विमनस् pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
इति इति pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan