Original

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् ।धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥ ६३ ॥

Segmented

अस्त्राणाम् च प्रणाशेन बाहु-वीर्यस्य संक्षयात् धनुषः च अविधेय-त्वात् शराणाम् संक्षयेण च

Analysis

Word Lemma Parse
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
pos=i
प्रणाशेन प्रणाश pos=n,g=m,c=3,n=s
बाहु बाहु pos=n,comp=y
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
संक्षयात् संक्षय pos=n,g=m,c=5,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
अविधेय अविधेय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
संक्षयेण संक्षय pos=n,g=m,c=3,n=s
pos=i