Original

धनंजयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः ।दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ ६२ ॥

Segmented

धनञ्जयः तु दैवम् तत् मनसा अचिन्तयत् प्रभुः दुःख-शोक-समाविष्टः निःश्वास-परमः ऽभवत्

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तु तु pos=i
दैवम् दैव pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
निःश्वास निःश्वास pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan