Original

प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ ६१ ॥

Segmented

प्रेक्ः तु एव पार्थस्य वृष्णि-अन्धक-वर-स्त्रियः जग्मुः आदाय ते म्लेच्छाः समन्तात् जनमेजयैः

Analysis

Word Lemma Parse
प्रेक्ः प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
एव एव pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आदाय आदा pos=vi
ते तद् pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s