Original

स शरक्षयमासाद्य दुःखशोकसमाहतः ।धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ ६० ॥

Segmented

स शर-क्षयम् आसाद्य दुःख-शोक-समाहतः धनुष्कोट्या तदा दस्यून् अवधीत् पाकशासनिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
तदा तदा pos=i
दस्यून् दस्यु pos=n,g=m,c=2,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s