Original

इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः ।अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ ६ ॥

Segmented

इति उक्त्वा दारुकम् इदम् वाक्यम् आह धनंजयः अमात्यान् वृष्णि-वीराणाम् द्रष्टुम् इच्छामि माचिरम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
दारुकम् दारुक pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
माचिरम् माचिरम् pos=i