Original

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ ५९ ॥

Segmented

क्षणेन तस्य ते राजन् क्षयम् जग्मुः अजिह्मगाः अक्षया हि पुरा भूत्वा क्षीणाः क्षतज-भोजनाः

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
अजिह्मगाः अजिह्मग pos=n,g=m,c=1,n=p
अक्षया अक्षय pos=a,g=m,c=1,n=p
हि हि pos=i
पुरा पुरा pos=i
भूत्वा भू pos=vi
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
क्षतज क्षतज pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p