Original

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः ।जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥ ५८ ॥

Segmented

ततो गाण्डीव-निर्मुक्तैः शरैः पार्थो धनंजयः जघान दस्यून् स उद्वेगः वृष्णि-भृत्यैः सह प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
दस्यून् दस्यु pos=n,g=m,c=2,n=p
pos=i
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
सह सह pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s