Original

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ ५७ ॥

Segmented

मिषताम् सर्व-योधानाम् ततस् ताः प्रमदा-उत्तमाः समन्ततो ऽवकृष्यन्त कामात् च अन्याः प्रवव्रजुः

Analysis

Word Lemma Parse
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,comp=y
उत्तमाः उत्तम pos=a,g=f,c=1,n=p
समन्ततो समन्ततः pos=i
ऽवकृष्यन्त अवकृष् pos=v,p=3,n=p,l=lan
कामात् काम pos=n,g=m,c=5,n=s
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit