Original

कलत्रस्य बहुत्वात्तु संपतत्सु ततस्ततः ।प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ ५६ ॥

Segmented

कलत्रस्य बहु-त्वात् तु संपतत्सु ततस् ततस् प्रयत्नम् अकरोत् पार्थो जनस्य परिरक्षणे

Analysis

Word Lemma Parse
कलत्रस्य कलत्र pos=n,g=n,c=6,n=s
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
संपतत्सु सम्पत् pos=va,g=m,c=7,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
परिरक्षणे परिरक्षण pos=n,g=n,c=7,n=s