Original

वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः ।न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥ ५५ ॥

Segmented

वृष्णि-योधाः च ते सर्वे गज-अश्व-रथ-यायिन् न शेकुः आवर्तयितुम् ह्रियमाणम् च तम् जनम्

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
आवर्तयितुम् आवर्तय् pos=vi
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s