Original

चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति ।चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥ ५३ ॥

Segmented

चकार सज्यम् कृच्छ्रेण संभ्रमे तुमुले सति चिन्तयामास च अस्त्राणि न च सस्मार तानि अपि

Analysis

Word Lemma Parse
चकार कृ pos=v,p=3,n=s,l=lit
सज्यम् सज्य pos=a,g=n,c=2,n=s
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
संभ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=2,n=p
अपि अपि pos=i