Original

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।आरोपयितुमारेभे यत्नादिव कथंचन ॥ ५२ ॥

Segmented

ततो ऽर्जुनो धनुः दिव्यम् गाण्डीवम् अजरम् महत् आरोपयितुम् आरेभे यत्नाद् इव कथंचन

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
आरोपयितुम् आरोपय् pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
यत्नाद् यत्न pos=n,g=m,c=5,n=s
इव इव pos=i
कथंचन कथंचन pos=i