Original

निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः ।नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ ५० ॥

Segmented

निवर्तध्वम् अ धर्म-ज्ञाः यदि स्थ न मुमूर्षवः न इदानीम् शर-निर्भिन्नाः शोचध्वम् निहता मया

Analysis

Word Lemma Parse
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यदि यदि pos=i
स्थ अस् pos=v,p=2,n=p,l=lat
pos=i
मुमूर्षवः मुमूर्षु pos=a,g=m,c=1,n=p
pos=i
इदानीम् इदानीम् pos=i
शर शर pos=n,comp=y
निर्भिन्नाः निर्भिद् pos=va,g=m,c=1,n=p,f=part
शोचध्वम् शुच् pos=v,p=2,n=p,l=lot
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s