Original

सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च ।नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ ५ ॥

Segmented

सर्वथा वृष्णि-दारान् तु बाल-वृद्धान् तथा एव च नयिष्ये परिगृह्य अहम् इन्द्रप्रस्थम् अरिंदम

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
वृष्णि वृष्णि pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
तु तु pos=i
बाल बाल pos=a,comp=y
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
नयिष्ये नी pos=v,p=1,n=s,l=lrt
परिगृह्य परिग्रह् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s