Original

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ ४९ ॥

Segmented

ततो निवृत्तः कौन्तेयः सहसा स पदानुगः उवाच तान् महा-बाहुः अर्जुनः प्रहसन्न् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
pos=i
पदानुगः पदानुग pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i