Original

महता सिंहनादेन द्रावयन्तः पृथग्जनम् ।अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ ४८ ॥

Segmented

महता सिंहनादेन द्रावयन्तः पृथग्जनम् अभिपेतुः धन-अर्थम् ते काल-पर्याय-चोदिताः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
द्रावयन्तः द्रावय् pos=va,g=m,c=1,n=p,f=part
पृथग्जनम् पृथग्जन pos=n,g=m,c=2,n=s
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
धन धन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part