Original

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ ४७ ॥

Segmented

ततो यष्टि-प्रहरणाः दस्यवः ते सहस्रशः अभ्यधावन्त वृष्णीनाम् तम् जनम् लोप्त्र-हारिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यष्टि यष्टि pos=n,comp=y
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
दस्यवः दस्यु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
लोप्त्र लोप्त्र pos=n,comp=y
हारिणः हारिन् pos=a,g=m,c=1,n=p