Original

अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् ।नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥ ४६ ॥

Segmented

अयम् एको ऽर्जुनो योद्धा वृद्ध-बालम् हत-ईश्वरम् नयति अस्मान् अतिक्रम्य योधाः च इमे हत-ओजसः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
बालम् बाल pos=a,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p