Original

ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ ४४ ॥

Segmented

ततो लोभः समभवद् दस्यूनाम् निहत-ईश्वराः दृष्ट्वा स्त्रियो नीयमानाः पार्थेन एकेन भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोभः लोभ pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
निहत निहन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
नीयमानाः नी pos=va,g=f,c=2,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s