Original

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ ४३ ॥

Segmented

स पञ्चनदम् आसाद्य धीमान् अति समृद्धिमत् देशे गो पशु-धान्य-आढ्ये निवासम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पञ्चनदम् पञ्चनद pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
धीमान् धीमत् pos=a,g=m,c=1,n=s
अति अति pos=i
समृद्धिमत् समृद्धिमत् pos=a,g=n,c=2,n=s
देशे देश pos=n,g=m,c=7,n=s
गो गो pos=i
पशु पशु pos=n,comp=y
धान्य धान्य pos=n,comp=y
आढ्ये आढ्य pos=a,g=m,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s