Original

काननेषु च रम्येषु पर्वतेषु नदीषु च ।निवसन्नानयामास वृष्णिदारान्धनंजयः ॥ ४२ ॥

Segmented

काननेषु च रम्येषु पर्वतेषु नदीषु च निवसन्न् आनयामास वृष्णि-दारान् धनंजयः

Analysis

Word Lemma Parse
काननेषु कानन pos=n,g=n,c=7,n=p
pos=i
रम्येषु रम्य pos=a,g=n,c=7,n=p
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
नदीषु नदी pos=n,g=f,c=7,n=p
pos=i
निवसन्न् निवस् pos=va,g=m,c=1,n=s,f=part
आनयामास आनी pos=v,p=3,n=s,l=lit
वृष्णि वृष्णि pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s