Original

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ ४१ ॥

Segmented

तद् अद्भुतम् अभिप्रेक्ष्य द्वारका-वासिनः जनाः तूर्णात् तूर्णतरम् जग्मुः अहो दैवम् इति ब्रुवन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
द्वारका द्वारका pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तूर्णात् तूर्ण pos=a,g=m,c=5,n=s
तूर्णतरम् तूर्णतरम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
अहो अहो pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan