Original

निर्याते तु जने तस्मिन्सागरो मकरालयः ।द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥ ४० ॥

Segmented

निर्याते तु जने तस्मिन् सागरो मकर-आलयः द्वारकाम् रत्न-सम्पूर्णाम् जलेन अप्लावयत् तदा

Analysis

Word Lemma Parse
निर्याते निर्या pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
जने जन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
सागरो सागर pos=n,g=m,c=1,n=s
मकर मकर pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
जलेन जल pos=n,g=n,c=3,n=s
अप्लावयत् प्लावय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i