Original

राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम् ।तमिमं विद्धि संप्राप्तं कालं कालविदां वर ॥ ४ ॥

Segmented

राज्ञः संक्रमणे च अपि कालो ऽयम् वर्तते ध्रुवम् तम् इमम् विद्धि सम्प्राप्तम् कालम् काल-विदाम् वर

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
संक्रमणे संक्रमण pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s