Original

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः ॥ ३९ ॥

Segmented

तत् सागर-सम-प्रख्यम् वृष्णि-चक्रम् महा-ऋद्धिमत् उवाह रथिनाम् श्रेष्ठः पार्थः परपुरंजयः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सागर सागर pos=n,comp=y
सम सम pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s