Original

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ ३८ ॥

Segmented

बहूनि च सहस्राणि प्रयुतानि अर्बुदानि च भोज-वृष्णि-अन्धक-स्त्रीणाम् हत-नाथानि निर्ययुः

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
हत हन् pos=va,comp=y,f=part
नाथानि नाथ pos=n,g=n,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit