Original

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ ३६ ॥

Segmented

पुत्राः च अन्धक-वृष्णीनाम् सर्वे पार्थम् अनुव्रताः ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः च एव महा-धनाः

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
धनाः धन pos=n,g=m,c=1,n=p