Original

कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा ।सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ ३५ ॥

Segmented

कुञ्जरैः च गज-आरोहाः ययुः शैल-निभैः तथा स पादरक्षैः संयुक्ताः स उत्तर-आयुधिकाः ययुः

Analysis

Word Lemma Parse
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
pos=i
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
शैल शैल pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
तथा तथा pos=i
pos=i
पादरक्षैः पादरक्ष pos=n,g=m,c=3,n=p
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
pos=i
उत्तर उत्तर pos=a,comp=y
आयुधिकाः आयुधिक pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit