Original

भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये ।वीरहीनं वृद्धबालं पौरजानपदास्तथा ।ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ ३४ ॥

Segmented

भृत्याः तु अन्धक-वृष्णीनाम् सादिनो रथिनः च ये वीर-हीनम् वृद्ध-बालम् पौर-जानपदाः तथा ययुः ते परिवार्य अथ कलत्रम् पार्थ-शासनात्

Analysis

Word Lemma Parse
भृत्याः भृत्य pos=n,g=m,c=1,n=p
तु तु pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
सादिनो सादिन् pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
वीर वीर pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
वृद्ध वृद्ध pos=a,comp=y
बालम् बाल pos=a,g=m,c=2,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
तथा तथा pos=i
ययुः या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
अथ अथ pos=i
कलत्रम् कलत्र pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s