Original

स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः ।अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ॥ ३३ ॥

Segmented

स्त्रियः ताः वृष्णि-वीराणाम् रुदत्यः शोक-कर्शिताः अनुजग्मुः महात्मानम् पाण्डु-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
रुदत्यः रुद् pos=va,g=f,c=1,n=p,f=part
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s