Original

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ।अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥ ३२ ॥

Segmented

स तेषाम् विधिवत् कृत्वा प्रेतकार्याणि पाण्डवः सप्तमे दिवसे प्रायाद् रथम् आरुह्य स त्वरः अश्व-युक्तैः रथैः च अपि गो खर-उष्ट्र-युतैः अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विधिवत् विधिवत् pos=i
कृत्वा कृ pos=vi
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सप्तमे सप्तम pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
अश्व अश्व pos=n,comp=y
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
गो गो pos=i
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
युतैः युत pos=a,g=m,c=3,n=p
अपि अपि pos=i