Original

यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा ।ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ ३० ॥

Segmented

यथा प्रधानतः च एव चक्रे सर्वाः क्रियाः तदा ये हता ब्रह्म-शापेन मुसलैः एरका-उद्भवैः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तदा तदा pos=i
ये यद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
शापेन शाप pos=n,g=m,c=3,n=s
मुसलैः मुसल pos=n,g=m,c=3,n=p
एरका एरका pos=n,comp=y
उद्भवैः उद्भव pos=a,g=m,c=3,n=p