Original

राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ ३ ॥

Segmented

राजा च भीमसेनः च सहदेवः च पाण्डवः नकुलो याज्ञसेनी च षड् एकमनसो वयम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
याज्ञसेनी याज्ञसेनी pos=n,g=f,c=1,n=s
pos=i
षड् षष् pos=n,g=m,c=1,n=p
एकमनसो एकमनस् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p