Original

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥ २९ ॥

Segmented

स तान् दृष्ट्वा निपतितान् कदने भृश-दुःखितः बभूव अतीव कौरव्यः प्राप्त-कालम् चकार च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निपतितान् निपत् pos=va,g=m,c=2,n=p,f=part
कदने कदन pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i